वांछित मन्त्र चुनें

ये अ॒ग्नेः परि॑ जज्ञि॒रे विरू॑पासो दि॒वस्परि॑ । नव॑ग्वो॒ नु दश॑ग्वो॒ अङ्गि॑रस्तमो॒ सचा॑ दे॒वेषु॑ मंहते ॥

अंग्रेज़ी लिप्यंतरण

ye agneḥ pari jajñire virūpāso divas pari | navagvo nu daśagvo aṅgirastamo sacā deveṣu maṁhate ||

पद पाठ

ये । अ॒ग्नेः । परि॑ । ज॒ज्ञि॒रे । विऽरू॑पासः । दि॒वः । परि॑ । नव॑ऽग्वः । नु । दश॑ऽग्वः । अङ्गि॑रःऽतमः । सचा॑ । दे॒वेषु॑ । मं॒ह॒ते॒ ॥ १०.६२.६

ऋग्वेद » मण्डल:10» सूक्त:62» मन्त्र:6 | अष्टक:8» अध्याय:2» वर्ग:2» मन्त्र:1 | मण्डल:10» अनुवाक:5» मन्त्र:6


बार पढ़ा गया

ब्रह्ममुनि

पदार्थान्वयभाषाः - (ये विरूपासः) जो ज्ञान का विशेष निरूपण करनेवाले विद्वान् (दिवः परि) मोक्षधाम में मोक्षधाम का लक्ष्य करके (अग्नेः परिजज्ञिरे) परमात्मा की कृपा से या उसके ध्यान से प्रसिद्ध होते हैं (तेषु) उनमें (अङ्गिरस्तमः) जो अतिशय से परमात्मपुत्र-या संयमी होता है (नवग्वः-दशग्वः) मन, बुद्धि, चित्त, अहंकार और पञ्च ज्ञानेन्द्रियों में सिद्धि को प्राप्त हुआ और दस कर्मेन्द्रियों एवं ज्ञानेन्द्रियों में सिद्धि को प्राप्त हुआ (देवेषु सचा मंहते) विद्वानों में संगति से प्रशंसा को प्राप्त होता है ॥६॥
भावार्थभाषाः - ज्ञान का विशेष निरूपण करनेवाले साक्षाद्द्रष्टा ऋषि, ज्ञानपूर्ण और संयमी होकर मोक्ष के अधिकारी बनते हैं। वे विद्वानों में प्रशंसा को प्राप्त होते हैं ॥६॥
बार पढ़ा गया

ब्रह्ममुनि

पदार्थान्वयभाषाः - (ये विरूपासः) ये ज्ञानस्य विशिष्टनिरूपणकर्तारः ! (दिवः परि) मोक्षधाम्नः अधि “मोक्षमधिलक्ष्य पञ्चम्याः परावध्यर्थे” [अष्टा० ८।३।५१] अग्नेः परिजज्ञिरे परमात्माग्नेः कृपया ध्यानेन वा परितः प्रसिध्यन्ति (तेषु अङ्गिरस्तमः) यः खलु अतिशयेन परमात्मपुत्रोऽतिशयति संयमी वा (नवग्वः-दशग्वः) नवमनोबुद्धि- चित्ताहङ्कारेषु पञ्चज्ञानेन्द्रियेषु नवसु सिद्धिङ्गतः, अथ च दशसु कर्मेन्द्रियेषु ज्ञानेन्द्रियेषु सिद्धिङ्गतः (देवेषु सचा मंहते) विद्वत्सु सङ्गत्या प्रशंसामर्हन्ति ॥६॥